A 448-19 Durgotsavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 448/19
Title: Durgotsavatantra
Dimensions: 27 x 11.8 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/24
Remarks:


Reel No. A 448-19 Inventory No.: 20227

Title #Durgotsavatattva

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x.11.8 cm

Folios 20

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation durgā. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/24

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṁ adyāśvine māsi kṛṣṇe pakṣe navamyāṃ tithāv ārabhya śukladaśamīṃ yāvat pratyahaṃ amukagotraḥ śrī-amukadevaśarmā iti prativacanaṃ || yadi ta(!)dine śuklanavamīparyyaṃtaṃ durgāmāhātmyaṃ paṭhati tadā pūrvavaj jalam ādāya ||

oṁ adyāśvine māsi kṛṣṇe pakṣe navamyāṃ tithāv ārabhya śuklanavamīparyyaṃtaṃ pratyahaṃ vārṣikaśaratkālī(!)ya(!)durgāpūjāyām amukagotroʼmukadevaśarmā śarvābādhāvinirmuktasvadhanadhānyakṣatrānvitatvakāmaḥ sarvakāmārthasiddhikāmo vā †viśeṣyaphalollekhenaddhana†kāmaḥ putrakāmaḥ | (fol. 1v1–5)

End

oṁ durge devi jaganmātaḥ svasthānaṃ gaccha pūjite ||

saṇvatsare vyatīte tu punar āgamanāya vai ||

imā[ṃ] pūjāṃ mayā devī(!) yathā śaktyā niveditāṃ ||

rakṣārthaṃ tu samādāya vraja svasthānam uttamaṃ ||

ity ābhyāṃ śrotasi (majjayet) || tato dhūlikarddamavikṣepaṃ krīḍākautukamaṃgalabhagaliṃgābhidhānaṃ parākṣiptaparākṣepakarūpaṃ śāra(vo)tsavaṃ kuryyāt || tato devyāʼ(!)laṃkaraṇādikaṃ brāhmaṇebhyo dadyāt ||○|| (fol. 20v4–8)

Colophon

iti durgotsavatattvaṃ samāptaṃ ||     ||        ||      ||      || (fol. 20v8)

Microfilm Details

Reel No. A 448/19

Date of Filming 22-11-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-07-2009

Bibliography